Declension table of ?saṅkliṣṭā

Deva

FeminineSingularDualPlural
Nominativesaṅkliṣṭā saṅkliṣṭe saṅkliṣṭāḥ
Vocativesaṅkliṣṭe saṅkliṣṭe saṅkliṣṭāḥ
Accusativesaṅkliṣṭām saṅkliṣṭe saṅkliṣṭāḥ
Instrumentalsaṅkliṣṭayā saṅkliṣṭābhyām saṅkliṣṭābhiḥ
Dativesaṅkliṣṭāyai saṅkliṣṭābhyām saṅkliṣṭābhyaḥ
Ablativesaṅkliṣṭāyāḥ saṅkliṣṭābhyām saṅkliṣṭābhyaḥ
Genitivesaṅkliṣṭāyāḥ saṅkliṣṭayoḥ saṅkliṣṭānām
Locativesaṅkliṣṭāyām saṅkliṣṭayoḥ saṅkliṣṭāsu

Adverb -saṅkliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria