Declension table of saṅkliṣṭa

Deva

MasculineSingularDualPlural
Nominativesaṅkliṣṭaḥ saṅkliṣṭau saṅkliṣṭāḥ
Vocativesaṅkliṣṭa saṅkliṣṭau saṅkliṣṭāḥ
Accusativesaṅkliṣṭam saṅkliṣṭau saṅkliṣṭān
Instrumentalsaṅkliṣṭena saṅkliṣṭābhyām saṅkliṣṭaiḥ saṅkliṣṭebhiḥ
Dativesaṅkliṣṭāya saṅkliṣṭābhyām saṅkliṣṭebhyaḥ
Ablativesaṅkliṣṭāt saṅkliṣṭābhyām saṅkliṣṭebhyaḥ
Genitivesaṅkliṣṭasya saṅkliṣṭayoḥ saṅkliṣṭānām
Locativesaṅkliṣṭe saṅkliṣṭayoḥ saṅkliṣṭeṣu

Compound saṅkliṣṭa -

Adverb -saṅkliṣṭam -saṅkliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria