Declension table of ?saṅkleśana

Deva

NeuterSingularDualPlural
Nominativesaṅkleśanam saṅkleśane saṅkleśanāni
Vocativesaṅkleśana saṅkleśane saṅkleśanāni
Accusativesaṅkleśanam saṅkleśane saṅkleśanāni
Instrumentalsaṅkleśanena saṅkleśanābhyām saṅkleśanaiḥ
Dativesaṅkleśanāya saṅkleśanābhyām saṅkleśanebhyaḥ
Ablativesaṅkleśanāt saṅkleśanābhyām saṅkleśanebhyaḥ
Genitivesaṅkleśanasya saṅkleśanayoḥ saṅkleśanānām
Locativesaṅkleśane saṅkleśanayoḥ saṅkleśaneṣu

Compound saṅkleśana -

Adverb -saṅkleśanam -saṅkleśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria