Declension table of saṅkleśa

Deva

MasculineSingularDualPlural
Nominativesaṅkleśaḥ saṅkleśau saṅkleśāḥ
Vocativesaṅkleśa saṅkleśau saṅkleśāḥ
Accusativesaṅkleśam saṅkleśau saṅkleśān
Instrumentalsaṅkleśena saṅkleśābhyām saṅkleśaiḥ saṅkleśebhiḥ
Dativesaṅkleśāya saṅkleśābhyām saṅkleśebhyaḥ
Ablativesaṅkleśāt saṅkleśābhyām saṅkleśebhyaḥ
Genitivesaṅkleśasya saṅkleśayoḥ saṅkleśānām
Locativesaṅkleśe saṅkleśayoḥ saṅkleśeṣu

Compound saṅkleśa -

Adverb -saṅkleśam -saṅkleśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria