Declension table of ?saṅkīrtitā

Deva

FeminineSingularDualPlural
Nominativesaṅkīrtitā saṅkīrtite saṅkīrtitāḥ
Vocativesaṅkīrtite saṅkīrtite saṅkīrtitāḥ
Accusativesaṅkīrtitām saṅkīrtite saṅkīrtitāḥ
Instrumentalsaṅkīrtitayā saṅkīrtitābhyām saṅkīrtitābhiḥ
Dativesaṅkīrtitāyai saṅkīrtitābhyām saṅkīrtitābhyaḥ
Ablativesaṅkīrtitāyāḥ saṅkīrtitābhyām saṅkīrtitābhyaḥ
Genitivesaṅkīrtitāyāḥ saṅkīrtitayoḥ saṅkīrtitānām
Locativesaṅkīrtitāyām saṅkīrtitayoḥ saṅkīrtitāsu

Adverb -saṅkīrtitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria