Declension table of ?saṅkīrtita

Deva

NeuterSingularDualPlural
Nominativesaṅkīrtitam saṅkīrtite saṅkīrtitāni
Vocativesaṅkīrtita saṅkīrtite saṅkīrtitāni
Accusativesaṅkīrtitam saṅkīrtite saṅkīrtitāni
Instrumentalsaṅkīrtitena saṅkīrtitābhyām saṅkīrtitaiḥ
Dativesaṅkīrtitāya saṅkīrtitābhyām saṅkīrtitebhyaḥ
Ablativesaṅkīrtitāt saṅkīrtitābhyām saṅkīrtitebhyaḥ
Genitivesaṅkīrtitasya saṅkīrtitayoḥ saṅkīrtitānām
Locativesaṅkīrtite saṅkīrtitayoḥ saṅkīrtiteṣu

Compound saṅkīrtita -

Adverb -saṅkīrtitam -saṅkīrtitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria