Declension table of ?saṅkīrṇayuddha

Deva

NeuterSingularDualPlural
Nominativesaṅkīrṇayuddham saṅkīrṇayuddhe saṅkīrṇayuddhāni
Vocativesaṅkīrṇayuddha saṅkīrṇayuddhe saṅkīrṇayuddhāni
Accusativesaṅkīrṇayuddham saṅkīrṇayuddhe saṅkīrṇayuddhāni
Instrumentalsaṅkīrṇayuddhena saṅkīrṇayuddhābhyām saṅkīrṇayuddhaiḥ
Dativesaṅkīrṇayuddhāya saṅkīrṇayuddhābhyām saṅkīrṇayuddhebhyaḥ
Ablativesaṅkīrṇayuddhāt saṅkīrṇayuddhābhyām saṅkīrṇayuddhebhyaḥ
Genitivesaṅkīrṇayuddhasya saṅkīrṇayuddhayoḥ saṅkīrṇayuddhānām
Locativesaṅkīrṇayuddhe saṅkīrṇayuddhayoḥ saṅkīrṇayuddheṣu

Compound saṅkīrṇayuddha -

Adverb -saṅkīrṇayuddham -saṅkīrṇayuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria