Declension table of ?saṅkīrṇatā

Deva

FeminineSingularDualPlural
Nominativesaṅkīrṇatā saṅkīrṇate saṅkīrṇatāḥ
Vocativesaṅkīrṇate saṅkīrṇate saṅkīrṇatāḥ
Accusativesaṅkīrṇatām saṅkīrṇate saṅkīrṇatāḥ
Instrumentalsaṅkīrṇatayā saṅkīrṇatābhyām saṅkīrṇatābhiḥ
Dativesaṅkīrṇatāyai saṅkīrṇatābhyām saṅkīrṇatābhyaḥ
Ablativesaṅkīrṇatāyāḥ saṅkīrṇatābhyām saṅkīrṇatābhyaḥ
Genitivesaṅkīrṇatāyāḥ saṅkīrṇatayoḥ saṅkīrṇatānām
Locativesaṅkīrṇatāyām saṅkīrṇatayoḥ saṅkīrṇatāsu

Adverb -saṅkīrṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria