Declension table of ?saṅkīrṇarāgādhyāya

Deva

MasculineSingularDualPlural
Nominativesaṅkīrṇarāgādhyāyaḥ saṅkīrṇarāgādhyāyau saṅkīrṇarāgādhyāyāḥ
Vocativesaṅkīrṇarāgādhyāya saṅkīrṇarāgādhyāyau saṅkīrṇarāgādhyāyāḥ
Accusativesaṅkīrṇarāgādhyāyam saṅkīrṇarāgādhyāyau saṅkīrṇarāgādhyāyān
Instrumentalsaṅkīrṇarāgādhyāyena saṅkīrṇarāgādhyāyābhyām saṅkīrṇarāgādhyāyaiḥ saṅkīrṇarāgādhyāyebhiḥ
Dativesaṅkīrṇarāgādhyāyāya saṅkīrṇarāgādhyāyābhyām saṅkīrṇarāgādhyāyebhyaḥ
Ablativesaṅkīrṇarāgādhyāyāt saṅkīrṇarāgādhyāyābhyām saṅkīrṇarāgādhyāyebhyaḥ
Genitivesaṅkīrṇarāgādhyāyasya saṅkīrṇarāgādhyāyayoḥ saṅkīrṇarāgādhyāyānām
Locativesaṅkīrṇarāgādhyāye saṅkīrṇarāgādhyāyayoḥ saṅkīrṇarāgādhyāyeṣu

Compound saṅkīrṇarāgādhyāya -

Adverb -saṅkīrṇarāgādhyāyam -saṅkīrṇarāgādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria