Declension table of ?saṅkīrṇaneri

Deva

MasculineSingularDualPlural
Nominativesaṅkīrṇaneriḥ saṅkīrṇanerī saṅkīrṇanerayaḥ
Vocativesaṅkīrṇanere saṅkīrṇanerī saṅkīrṇanerayaḥ
Accusativesaṅkīrṇanerim saṅkīrṇanerī saṅkīrṇanerīn
Instrumentalsaṅkīrṇaneriṇā saṅkīrṇaneribhyām saṅkīrṇaneribhiḥ
Dativesaṅkīrṇaneraye saṅkīrṇaneribhyām saṅkīrṇaneribhyaḥ
Ablativesaṅkīrṇanereḥ saṅkīrṇaneribhyām saṅkīrṇaneribhyaḥ
Genitivesaṅkīrṇanereḥ saṅkīrṇaneryoḥ saṅkīrṇanerīṇām
Locativesaṅkīrṇanerau saṅkīrṇaneryoḥ saṅkīrṇaneriṣu

Compound saṅkīrṇaneri -

Adverb -saṅkīrṇaneri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria