Declension table of ?saṅkīrṇanāga

Deva

MasculineSingularDualPlural
Nominativesaṅkīrṇanāgaḥ saṅkīrṇanāgau saṅkīrṇanāgāḥ
Vocativesaṅkīrṇanāga saṅkīrṇanāgau saṅkīrṇanāgāḥ
Accusativesaṅkīrṇanāgam saṅkīrṇanāgau saṅkīrṇanāgān
Instrumentalsaṅkīrṇanāgena saṅkīrṇanāgābhyām saṅkīrṇanāgaiḥ saṅkīrṇanāgebhiḥ
Dativesaṅkīrṇanāgāya saṅkīrṇanāgābhyām saṅkīrṇanāgebhyaḥ
Ablativesaṅkīrṇanāgāt saṅkīrṇanāgābhyām saṅkīrṇanāgebhyaḥ
Genitivesaṅkīrṇanāgasya saṅkīrṇanāgayoḥ saṅkīrṇanāgānām
Locativesaṅkīrṇanāge saṅkīrṇanāgayoḥ saṅkīrṇanāgeṣu

Compound saṅkīrṇanāga -

Adverb -saṅkīrṇanāgam -saṅkīrṇanāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria