Declension table of ?saṅkīrṇajāti

Deva

NeuterSingularDualPlural
Nominativesaṅkīrṇajāti saṅkīrṇajātinī saṅkīrṇajātīni
Vocativesaṅkīrṇajāti saṅkīrṇajātinī saṅkīrṇajātīni
Accusativesaṅkīrṇajāti saṅkīrṇajātinī saṅkīrṇajātīni
Instrumentalsaṅkīrṇajātinā saṅkīrṇajātibhyām saṅkīrṇajātibhiḥ
Dativesaṅkīrṇajātine saṅkīrṇajātibhyām saṅkīrṇajātibhyaḥ
Ablativesaṅkīrṇajātinaḥ saṅkīrṇajātibhyām saṅkīrṇajātibhyaḥ
Genitivesaṅkīrṇajātinaḥ saṅkīrṇajātinoḥ saṅkīrṇajātīnām
Locativesaṅkīrṇajātini saṅkīrṇajātinoḥ saṅkīrṇajātiṣu

Compound saṅkīrṇajāti -

Adverb -saṅkīrṇajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria