Declension table of ?saṅkīrṇajāti

Deva

MasculineSingularDualPlural
Nominativesaṅkīrṇajātiḥ saṅkīrṇajātī saṅkīrṇajātayaḥ
Vocativesaṅkīrṇajāte saṅkīrṇajātī saṅkīrṇajātayaḥ
Accusativesaṅkīrṇajātim saṅkīrṇajātī saṅkīrṇajātīn
Instrumentalsaṅkīrṇajātinā saṅkīrṇajātibhyām saṅkīrṇajātibhiḥ
Dativesaṅkīrṇajātaye saṅkīrṇajātibhyām saṅkīrṇajātibhyaḥ
Ablativesaṅkīrṇajāteḥ saṅkīrṇajātibhyām saṅkīrṇajātibhyaḥ
Genitivesaṅkīrṇajāteḥ saṅkīrṇajātyoḥ saṅkīrṇajātīnām
Locativesaṅkīrṇajātau saṅkīrṇajātyoḥ saṅkīrṇajātiṣu

Compound saṅkīrṇajāti -

Adverb -saṅkīrṇajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria