Declension table of saṅkīrṇa

Deva

NeuterSingularDualPlural
Nominativesaṅkīrṇam saṅkīrṇe saṅkīrṇāni
Vocativesaṅkīrṇa saṅkīrṇe saṅkīrṇāni
Accusativesaṅkīrṇam saṅkīrṇe saṅkīrṇāni
Instrumentalsaṅkīrṇena saṅkīrṇābhyām saṅkīrṇaiḥ
Dativesaṅkīrṇāya saṅkīrṇābhyām saṅkīrṇebhyaḥ
Ablativesaṅkīrṇāt saṅkīrṇābhyām saṅkīrṇebhyaḥ
Genitivesaṅkīrṇasya saṅkīrṇayoḥ saṅkīrṇānām
Locativesaṅkīrṇe saṅkīrṇayoḥ saṅkīrṇeṣu

Compound saṅkīrṇa -

Adverb -saṅkīrṇam -saṅkīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria