Declension table of saṅkīrṇa

Deva

MasculineSingularDualPlural
Nominativesaṅkīrṇaḥ saṅkīrṇau saṅkīrṇāḥ
Vocativesaṅkīrṇa saṅkīrṇau saṅkīrṇāḥ
Accusativesaṅkīrṇam saṅkīrṇau saṅkīrṇān
Instrumentalsaṅkīrṇena saṅkīrṇābhyām saṅkīrṇaiḥ saṅkīrṇebhiḥ
Dativesaṅkīrṇāya saṅkīrṇābhyām saṅkīrṇebhyaḥ
Ablativesaṅkīrṇāt saṅkīrṇābhyām saṅkīrṇebhyaḥ
Genitivesaṅkīrṇasya saṅkīrṇayoḥ saṅkīrṇānām
Locativesaṅkīrṇe saṅkīrṇayoḥ saṅkīrṇeṣu

Compound saṅkīrṇa -

Adverb -saṅkīrṇam -saṅkīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria