Declension table of ?saṅkīla

Deva

MasculineSingularDualPlural
Nominativesaṅkīlaḥ saṅkīlau saṅkīlāḥ
Vocativesaṅkīla saṅkīlau saṅkīlāḥ
Accusativesaṅkīlam saṅkīlau saṅkīlān
Instrumentalsaṅkīlena saṅkīlābhyām saṅkīlaiḥ saṅkīlebhiḥ
Dativesaṅkīlāya saṅkīlābhyām saṅkīlebhyaḥ
Ablativesaṅkīlāt saṅkīlābhyām saṅkīlebhyaḥ
Genitivesaṅkīlasya saṅkīlayoḥ saṅkīlānām
Locativesaṅkīle saṅkīlayoḥ saṅkīleṣu

Compound saṅkīla -

Adverb -saṅkīlam -saṅkīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria