Declension table of saṅkhyeya

Deva

NeuterSingularDualPlural
Nominativesaṅkhyeyam saṅkhyeye saṅkhyeyāni
Vocativesaṅkhyeya saṅkhyeye saṅkhyeyāni
Accusativesaṅkhyeyam saṅkhyeye saṅkhyeyāni
Instrumentalsaṅkhyeyena saṅkhyeyābhyām saṅkhyeyaiḥ
Dativesaṅkhyeyāya saṅkhyeyābhyām saṅkhyeyebhyaḥ
Ablativesaṅkhyeyāt saṅkhyeyābhyām saṅkhyeyebhyaḥ
Genitivesaṅkhyeyasya saṅkhyeyayoḥ saṅkhyeyānām
Locativesaṅkhyeye saṅkhyeyayoḥ saṅkhyeyeṣu

Compound saṅkhyeya -

Adverb -saṅkhyeyam -saṅkhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria