Declension table of saṅkhyeya

Deva

MasculineSingularDualPlural
Nominativesaṅkhyeyaḥ saṅkhyeyau saṅkhyeyāḥ
Vocativesaṅkhyeya saṅkhyeyau saṅkhyeyāḥ
Accusativesaṅkhyeyam saṅkhyeyau saṅkhyeyān
Instrumentalsaṅkhyeyena saṅkhyeyābhyām saṅkhyeyaiḥ saṅkhyeyebhiḥ
Dativesaṅkhyeyāya saṅkhyeyābhyām saṅkhyeyebhyaḥ
Ablativesaṅkhyeyāt saṅkhyeyābhyām saṅkhyeyebhyaḥ
Genitivesaṅkhyeyasya saṅkhyeyayoḥ saṅkhyeyānām
Locativesaṅkhyeye saṅkhyeyayoḥ saṅkhyeyeṣu

Compound saṅkhyeya -

Adverb -saṅkhyeyam -saṅkhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria