Declension table of ?saṅkhyatva

Deva

NeuterSingularDualPlural
Nominativesaṅkhyatvam saṅkhyatve saṅkhyatvāni
Vocativesaṅkhyatva saṅkhyatve saṅkhyatvāni
Accusativesaṅkhyatvam saṅkhyatve saṅkhyatvāni
Instrumentalsaṅkhyatvena saṅkhyatvābhyām saṅkhyatvaiḥ
Dativesaṅkhyatvāya saṅkhyatvābhyām saṅkhyatvebhyaḥ
Ablativesaṅkhyatvāt saṅkhyatvābhyām saṅkhyatvebhyaḥ
Genitivesaṅkhyatvasya saṅkhyatvayoḥ saṅkhyatvānām
Locativesaṅkhyatve saṅkhyatvayoḥ saṅkhyatveṣu

Compound saṅkhyatva -

Adverb -saṅkhyatvam -saṅkhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria