Declension table of ?saṅkhyatā

Deva

FeminineSingularDualPlural
Nominativesaṅkhyatā saṅkhyate saṅkhyatāḥ
Vocativesaṅkhyate saṅkhyate saṅkhyatāḥ
Accusativesaṅkhyatām saṅkhyate saṅkhyatāḥ
Instrumentalsaṅkhyatayā saṅkhyatābhyām saṅkhyatābhiḥ
Dativesaṅkhyatāyai saṅkhyatābhyām saṅkhyatābhyaḥ
Ablativesaṅkhyatāyāḥ saṅkhyatābhyām saṅkhyatābhyaḥ
Genitivesaṅkhyatāyāḥ saṅkhyatayoḥ saṅkhyatānām
Locativesaṅkhyatāyām saṅkhyatayoḥ saṅkhyatāsu

Adverb -saṅkhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria