Declension table of ?saṅkhyāśabda

Deva

MasculineSingularDualPlural
Nominativesaṅkhyāśabdaḥ saṅkhyāśabdau saṅkhyāśabdāḥ
Vocativesaṅkhyāśabda saṅkhyāśabdau saṅkhyāśabdāḥ
Accusativesaṅkhyāśabdam saṅkhyāśabdau saṅkhyāśabdān
Instrumentalsaṅkhyāśabdena saṅkhyāśabdābhyām saṅkhyāśabdaiḥ saṅkhyāśabdebhiḥ
Dativesaṅkhyāśabdāya saṅkhyāśabdābhyām saṅkhyāśabdebhyaḥ
Ablativesaṅkhyāśabdāt saṅkhyāśabdābhyām saṅkhyāśabdebhyaḥ
Genitivesaṅkhyāśabdasya saṅkhyāśabdayoḥ saṅkhyāśabdānām
Locativesaṅkhyāśabde saṅkhyāśabdayoḥ saṅkhyāśabdeṣu

Compound saṅkhyāśabda -

Adverb -saṅkhyāśabdam -saṅkhyāśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria