Declension table of ?saṅkhyāvācikā

Deva

FeminineSingularDualPlural
Nominativesaṅkhyāvācikā saṅkhyāvācike saṅkhyāvācikāḥ
Vocativesaṅkhyāvācike saṅkhyāvācike saṅkhyāvācikāḥ
Accusativesaṅkhyāvācikām saṅkhyāvācike saṅkhyāvācikāḥ
Instrumentalsaṅkhyāvācikayā saṅkhyāvācikābhyām saṅkhyāvācikābhiḥ
Dativesaṅkhyāvācikāyai saṅkhyāvācikābhyām saṅkhyāvācikābhyaḥ
Ablativesaṅkhyāvācikāyāḥ saṅkhyāvācikābhyām saṅkhyāvācikābhyaḥ
Genitivesaṅkhyāvācikāyāḥ saṅkhyāvācikayoḥ saṅkhyāvācikānām
Locativesaṅkhyāvācikāyām saṅkhyāvācikayoḥ saṅkhyāvācikāsu

Adverb -saṅkhyāvācikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria