Declension table of ?saṅkhyāvācaka

Deva

MasculineSingularDualPlural
Nominativesaṅkhyāvācakaḥ saṅkhyāvācakau saṅkhyāvācakāḥ
Vocativesaṅkhyāvācaka saṅkhyāvācakau saṅkhyāvācakāḥ
Accusativesaṅkhyāvācakam saṅkhyāvācakau saṅkhyāvācakān
Instrumentalsaṅkhyāvācakena saṅkhyāvācakābhyām saṅkhyāvācakaiḥ saṅkhyāvācakebhiḥ
Dativesaṅkhyāvācakāya saṅkhyāvācakābhyām saṅkhyāvācakebhyaḥ
Ablativesaṅkhyāvācakāt saṅkhyāvācakābhyām saṅkhyāvācakebhyaḥ
Genitivesaṅkhyāvācakasya saṅkhyāvācakayoḥ saṅkhyāvācakānām
Locativesaṅkhyāvācake saṅkhyāvācakayoḥ saṅkhyāvācakeṣu

Compound saṅkhyāvācaka -

Adverb -saṅkhyāvācakam -saṅkhyāvācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria