Declension table of ?saṅkhyāvṛttikarā

Deva

FeminineSingularDualPlural
Nominativesaṅkhyāvṛttikarā saṅkhyāvṛttikare saṅkhyāvṛttikarāḥ
Vocativesaṅkhyāvṛttikare saṅkhyāvṛttikare saṅkhyāvṛttikarāḥ
Accusativesaṅkhyāvṛttikarām saṅkhyāvṛttikare saṅkhyāvṛttikarāḥ
Instrumentalsaṅkhyāvṛttikarayā saṅkhyāvṛttikarābhyām saṅkhyāvṛttikarābhiḥ
Dativesaṅkhyāvṛttikarāyai saṅkhyāvṛttikarābhyām saṅkhyāvṛttikarābhyaḥ
Ablativesaṅkhyāvṛttikarāyāḥ saṅkhyāvṛttikarābhyām saṅkhyāvṛttikarābhyaḥ
Genitivesaṅkhyāvṛttikarāyāḥ saṅkhyāvṛttikarayoḥ saṅkhyāvṛttikarāṇām
Locativesaṅkhyāvṛttikarāyām saṅkhyāvṛttikarayoḥ saṅkhyāvṛttikarāsu

Adverb -saṅkhyāvṛttikaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria