Declension table of ?saṅkhyāvṛttikara

Deva

MasculineSingularDualPlural
Nominativesaṅkhyāvṛttikaraḥ saṅkhyāvṛttikarau saṅkhyāvṛttikarāḥ
Vocativesaṅkhyāvṛttikara saṅkhyāvṛttikarau saṅkhyāvṛttikarāḥ
Accusativesaṅkhyāvṛttikaram saṅkhyāvṛttikarau saṅkhyāvṛttikarān
Instrumentalsaṅkhyāvṛttikareṇa saṅkhyāvṛttikarābhyām saṅkhyāvṛttikaraiḥ saṅkhyāvṛttikarebhiḥ
Dativesaṅkhyāvṛttikarāya saṅkhyāvṛttikarābhyām saṅkhyāvṛttikarebhyaḥ
Ablativesaṅkhyāvṛttikarāt saṅkhyāvṛttikarābhyām saṅkhyāvṛttikarebhyaḥ
Genitivesaṅkhyāvṛttikarasya saṅkhyāvṛttikarayoḥ saṅkhyāvṛttikarāṇām
Locativesaṅkhyāvṛttikare saṅkhyāvṛttikarayoḥ saṅkhyāvṛttikareṣu

Compound saṅkhyāvṛttikara -

Adverb -saṅkhyāvṛttikaram -saṅkhyāvṛttikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria