Declension table of ?saṅkhyātigā

Deva

FeminineSingularDualPlural
Nominativesaṅkhyātigā saṅkhyātige saṅkhyātigāḥ
Vocativesaṅkhyātige saṅkhyātige saṅkhyātigāḥ
Accusativesaṅkhyātigām saṅkhyātige saṅkhyātigāḥ
Instrumentalsaṅkhyātigayā saṅkhyātigābhyām saṅkhyātigābhiḥ
Dativesaṅkhyātigāyai saṅkhyātigābhyām saṅkhyātigābhyaḥ
Ablativesaṅkhyātigāyāḥ saṅkhyātigābhyām saṅkhyātigābhyaḥ
Genitivesaṅkhyātigāyāḥ saṅkhyātigayoḥ saṅkhyātigānām
Locativesaṅkhyātigāyām saṅkhyātigayoḥ saṅkhyātigāsu

Adverb -saṅkhyātigam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria