Declension table of ?saṅkhyātiga

Deva

NeuterSingularDualPlural
Nominativesaṅkhyātigam saṅkhyātige saṅkhyātigāni
Vocativesaṅkhyātiga saṅkhyātige saṅkhyātigāni
Accusativesaṅkhyātigam saṅkhyātige saṅkhyātigāni
Instrumentalsaṅkhyātigena saṅkhyātigābhyām saṅkhyātigaiḥ
Dativesaṅkhyātigāya saṅkhyātigābhyām saṅkhyātigebhyaḥ
Ablativesaṅkhyātigāt saṅkhyātigābhyām saṅkhyātigebhyaḥ
Genitivesaṅkhyātigasya saṅkhyātigayoḥ saṅkhyātigānām
Locativesaṅkhyātige saṅkhyātigayoḥ saṅkhyātigeṣu

Compound saṅkhyātiga -

Adverb -saṅkhyātigam -saṅkhyātigāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria