Declension table of ?saṅkhyātiga

Deva

MasculineSingularDualPlural
Nominativesaṅkhyātigaḥ saṅkhyātigau saṅkhyātigāḥ
Vocativesaṅkhyātiga saṅkhyātigau saṅkhyātigāḥ
Accusativesaṅkhyātigam saṅkhyātigau saṅkhyātigān
Instrumentalsaṅkhyātigena saṅkhyātigābhyām saṅkhyātigaiḥ saṅkhyātigebhiḥ
Dativesaṅkhyātigāya saṅkhyātigābhyām saṅkhyātigebhyaḥ
Ablativesaṅkhyātigāt saṅkhyātigābhyām saṅkhyātigebhyaḥ
Genitivesaṅkhyātigasya saṅkhyātigayoḥ saṅkhyātigānām
Locativesaṅkhyātige saṅkhyātigayoḥ saṅkhyātigeṣu

Compound saṅkhyātiga -

Adverb -saṅkhyātigam -saṅkhyātigāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria