Declension table of ?saṅkhyāparityaktā

Deva

FeminineSingularDualPlural
Nominativesaṅkhyāparityaktā saṅkhyāparityakte saṅkhyāparityaktāḥ
Vocativesaṅkhyāparityakte saṅkhyāparityakte saṅkhyāparityaktāḥ
Accusativesaṅkhyāparityaktām saṅkhyāparityakte saṅkhyāparityaktāḥ
Instrumentalsaṅkhyāparityaktayā saṅkhyāparityaktābhyām saṅkhyāparityaktābhiḥ
Dativesaṅkhyāparityaktāyai saṅkhyāparityaktābhyām saṅkhyāparityaktābhyaḥ
Ablativesaṅkhyāparityaktāyāḥ saṅkhyāparityaktābhyām saṅkhyāparityaktābhyaḥ
Genitivesaṅkhyāparityaktāyāḥ saṅkhyāparityaktayoḥ saṅkhyāparityaktānām
Locativesaṅkhyāparityaktāyām saṅkhyāparityaktayoḥ saṅkhyāparityaktāsu

Adverb -saṅkhyāparityaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria