Declension table of ?saṅkhyāparityakta

Deva

MasculineSingularDualPlural
Nominativesaṅkhyāparityaktaḥ saṅkhyāparityaktau saṅkhyāparityaktāḥ
Vocativesaṅkhyāparityakta saṅkhyāparityaktau saṅkhyāparityaktāḥ
Accusativesaṅkhyāparityaktam saṅkhyāparityaktau saṅkhyāparityaktān
Instrumentalsaṅkhyāparityaktena saṅkhyāparityaktābhyām saṅkhyāparityaktaiḥ saṅkhyāparityaktebhiḥ
Dativesaṅkhyāparityaktāya saṅkhyāparityaktābhyām saṅkhyāparityaktebhyaḥ
Ablativesaṅkhyāparityaktāt saṅkhyāparityaktābhyām saṅkhyāparityaktebhyaḥ
Genitivesaṅkhyāparityaktasya saṅkhyāparityaktayoḥ saṅkhyāparityaktānām
Locativesaṅkhyāparityakte saṅkhyāparityaktayoḥ saṅkhyāparityakteṣu

Compound saṅkhyāparityakta -

Adverb -saṅkhyāparityaktam -saṅkhyāparityaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria