Declension table of ?saṅkhyāpada

Deva

NeuterSingularDualPlural
Nominativesaṅkhyāpadam saṅkhyāpade saṅkhyāpadāni
Vocativesaṅkhyāpada saṅkhyāpade saṅkhyāpadāni
Accusativesaṅkhyāpadam saṅkhyāpade saṅkhyāpadāni
Instrumentalsaṅkhyāpadena saṅkhyāpadābhyām saṅkhyāpadaiḥ
Dativesaṅkhyāpadāya saṅkhyāpadābhyām saṅkhyāpadebhyaḥ
Ablativesaṅkhyāpadāt saṅkhyāpadābhyām saṅkhyāpadebhyaḥ
Genitivesaṅkhyāpadasya saṅkhyāpadayoḥ saṅkhyāpadānām
Locativesaṅkhyāpade saṅkhyāpadayoḥ saṅkhyāpadeṣu

Compound saṅkhyāpada -

Adverb -saṅkhyāpadam -saṅkhyāpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria