Declension table of saṅkhyāna

Deva

NeuterSingularDualPlural
Nominativesaṅkhyānam saṅkhyāne saṅkhyānāni
Vocativesaṅkhyāna saṅkhyāne saṅkhyānāni
Accusativesaṅkhyānam saṅkhyāne saṅkhyānāni
Instrumentalsaṅkhyānena saṅkhyānābhyām saṅkhyānaiḥ
Dativesaṅkhyānāya saṅkhyānābhyām saṅkhyānebhyaḥ
Ablativesaṅkhyānāt saṅkhyānābhyām saṅkhyānebhyaḥ
Genitivesaṅkhyānasya saṅkhyānayoḥ saṅkhyānānām
Locativesaṅkhyāne saṅkhyānayoḥ saṅkhyāneṣu

Compound saṅkhyāna -

Adverb -saṅkhyānam -saṅkhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria