Declension table of ?saṅkhyākaumudī

Deva

FeminineSingularDualPlural
Nominativesaṅkhyākaumudī saṅkhyākaumudyau saṅkhyākaumudyaḥ
Vocativesaṅkhyākaumudi saṅkhyākaumudyau saṅkhyākaumudyaḥ
Accusativesaṅkhyākaumudīm saṅkhyākaumudyau saṅkhyākaumudīḥ
Instrumentalsaṅkhyākaumudyā saṅkhyākaumudībhyām saṅkhyākaumudībhiḥ
Dativesaṅkhyākaumudyai saṅkhyākaumudībhyām saṅkhyākaumudībhyaḥ
Ablativesaṅkhyākaumudyāḥ saṅkhyākaumudībhyām saṅkhyākaumudībhyaḥ
Genitivesaṅkhyākaumudyāḥ saṅkhyākaumudyoḥ saṅkhyākaumudīnām
Locativesaṅkhyākaumudyām saṅkhyākaumudyoḥ saṅkhyākaumudīṣu

Compound saṅkhyākaumudi - saṅkhyākaumudī -

Adverb -saṅkhyākaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria