Declension table of ?saṅkhyāka

Deva

NeuterSingularDualPlural
Nominativesaṅkhyākam saṅkhyāke saṅkhyākāni
Vocativesaṅkhyāka saṅkhyāke saṅkhyākāni
Accusativesaṅkhyākam saṅkhyāke saṅkhyākāni
Instrumentalsaṅkhyākena saṅkhyākābhyām saṅkhyākaiḥ
Dativesaṅkhyākāya saṅkhyākābhyām saṅkhyākebhyaḥ
Ablativesaṅkhyākāt saṅkhyākābhyām saṅkhyākebhyaḥ
Genitivesaṅkhyākasya saṅkhyākayoḥ saṅkhyākānām
Locativesaṅkhyāke saṅkhyākayoḥ saṅkhyākeṣu

Compound saṅkhyāka -

Adverb -saṅkhyākam -saṅkhyākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria