Declension table of ?saṅkhyāka

Deva

MasculineSingularDualPlural
Nominativesaṅkhyākaḥ saṅkhyākau saṅkhyākāḥ
Vocativesaṅkhyāka saṅkhyākau saṅkhyākāḥ
Accusativesaṅkhyākam saṅkhyākau saṅkhyākān
Instrumentalsaṅkhyākena saṅkhyākābhyām saṅkhyākaiḥ saṅkhyākebhiḥ
Dativesaṅkhyākāya saṅkhyākābhyām saṅkhyākebhyaḥ
Ablativesaṅkhyākāt saṅkhyākābhyām saṅkhyākebhyaḥ
Genitivesaṅkhyākasya saṅkhyākayoḥ saṅkhyākānām
Locativesaṅkhyāke saṅkhyākayoḥ saṅkhyākeṣu

Compound saṅkhyāka -

Adverb -saṅkhyākam -saṅkhyākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria