Declension table of ?saṅkhādakin

Deva

MasculineSingularDualPlural
Nominativesaṅkhādakī saṅkhādakinau saṅkhādakinaḥ
Vocativesaṅkhādakin saṅkhādakinau saṅkhādakinaḥ
Accusativesaṅkhādakinam saṅkhādakinau saṅkhādakinaḥ
Instrumentalsaṅkhādakinā saṅkhādakibhyām saṅkhādakibhiḥ
Dativesaṅkhādakine saṅkhādakibhyām saṅkhādakibhyaḥ
Ablativesaṅkhādakinaḥ saṅkhādakibhyām saṅkhādakibhyaḥ
Genitivesaṅkhādakinaḥ saṅkhādakinoḥ saṅkhādakinām
Locativesaṅkhādakini saṅkhādakinoḥ saṅkhādakiṣu

Compound saṅkhādaki -

Adverb -saṅkhādaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria