Declension table of ?saṅkhādaka

Deva

MasculineSingularDualPlural
Nominativesaṅkhādakaḥ saṅkhādakau saṅkhādakāḥ
Vocativesaṅkhādaka saṅkhādakau saṅkhādakāḥ
Accusativesaṅkhādakam saṅkhādakau saṅkhādakān
Instrumentalsaṅkhādakena saṅkhādakābhyām saṅkhādakaiḥ saṅkhādakebhiḥ
Dativesaṅkhādakāya saṅkhādakābhyām saṅkhādakebhyaḥ
Ablativesaṅkhādakāt saṅkhādakābhyām saṅkhādakebhyaḥ
Genitivesaṅkhādakasya saṅkhādakayoḥ saṅkhādakānām
Locativesaṅkhādake saṅkhādakayoḥ saṅkhādakeṣu

Compound saṅkhādaka -

Adverb -saṅkhādakam -saṅkhādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria