Declension table of ?saṅketita

Deva

NeuterSingularDualPlural
Nominativesaṅketitam saṅketite saṅketitāni
Vocativesaṅketita saṅketite saṅketitāni
Accusativesaṅketitam saṅketite saṅketitāni
Instrumentalsaṅketitena saṅketitābhyām saṅketitaiḥ
Dativesaṅketitāya saṅketitābhyām saṅketitebhyaḥ
Ablativesaṅketitāt saṅketitābhyām saṅketitebhyaḥ
Genitivesaṅketitasya saṅketitayoḥ saṅketitānām
Locativesaṅketite saṅketitayoḥ saṅketiteṣu

Compound saṅketita -

Adverb -saṅketitam -saṅketitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria