Declension table of ?saṅketīkṛta

Deva

NeuterSingularDualPlural
Nominativesaṅketīkṛtam saṅketīkṛte saṅketīkṛtāni
Vocativesaṅketīkṛta saṅketīkṛte saṅketīkṛtāni
Accusativesaṅketīkṛtam saṅketīkṛte saṅketīkṛtāni
Instrumentalsaṅketīkṛtena saṅketīkṛtābhyām saṅketīkṛtaiḥ
Dativesaṅketīkṛtāya saṅketīkṛtābhyām saṅketīkṛtebhyaḥ
Ablativesaṅketīkṛtāt saṅketīkṛtābhyām saṅketīkṛtebhyaḥ
Genitivesaṅketīkṛtasya saṅketīkṛtayoḥ saṅketīkṛtānām
Locativesaṅketīkṛte saṅketīkṛtayoḥ saṅketīkṛteṣu

Compound saṅketīkṛta -

Adverb -saṅketīkṛtam -saṅketīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria