Declension table of ?saṅketīkṛta

Deva

MasculineSingularDualPlural
Nominativesaṅketīkṛtaḥ saṅketīkṛtau saṅketīkṛtāḥ
Vocativesaṅketīkṛta saṅketīkṛtau saṅketīkṛtāḥ
Accusativesaṅketīkṛtam saṅketīkṛtau saṅketīkṛtān
Instrumentalsaṅketīkṛtena saṅketīkṛtābhyām saṅketīkṛtaiḥ saṅketīkṛtebhiḥ
Dativesaṅketīkṛtāya saṅketīkṛtābhyām saṅketīkṛtebhyaḥ
Ablativesaṅketīkṛtāt saṅketīkṛtābhyām saṅketīkṛtebhyaḥ
Genitivesaṅketīkṛtasya saṅketīkṛtayoḥ saṅketīkṛtānām
Locativesaṅketīkṛte saṅketīkṛtayoḥ saṅketīkṛteṣu

Compound saṅketīkṛta -

Adverb -saṅketīkṛtam -saṅketīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria