Declension table of ?saṅketayāmala

Deva

NeuterSingularDualPlural
Nominativesaṅketayāmalam saṅketayāmale saṅketayāmalāni
Vocativesaṅketayāmala saṅketayāmale saṅketayāmalāni
Accusativesaṅketayāmalam saṅketayāmale saṅketayāmalāni
Instrumentalsaṅketayāmalena saṅketayāmalābhyām saṅketayāmalaiḥ
Dativesaṅketayāmalāya saṅketayāmalābhyām saṅketayāmalebhyaḥ
Ablativesaṅketayāmalāt saṅketayāmalābhyām saṅketayāmalebhyaḥ
Genitivesaṅketayāmalasya saṅketayāmalayoḥ saṅketayāmalānām
Locativesaṅketayāmale saṅketayāmalayoḥ saṅketayāmaleṣu

Compound saṅketayāmala -

Adverb -saṅketayāmalam -saṅketayāmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria