Declension table of ?saṅketavākya

Deva

NeuterSingularDualPlural
Nominativesaṅketavākyam saṅketavākye saṅketavākyāni
Vocativesaṅketavākya saṅketavākye saṅketavākyāni
Accusativesaṅketavākyam saṅketavākye saṅketavākyāni
Instrumentalsaṅketavākyena saṅketavākyābhyām saṅketavākyaiḥ
Dativesaṅketavākyāya saṅketavākyābhyām saṅketavākyebhyaḥ
Ablativesaṅketavākyāt saṅketavākyābhyām saṅketavākyebhyaḥ
Genitivesaṅketavākyasya saṅketavākyayoḥ saṅketavākyānām
Locativesaṅketavākye saṅketavākyayoḥ saṅketavākyeṣu

Compound saṅketavākya -

Adverb -saṅketavākyam -saṅketavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria