Declension table of ?saṅketastha

Deva

NeuterSingularDualPlural
Nominativesaṅketastham saṅketasthe saṅketasthāni
Vocativesaṅketastha saṅketasthe saṅketasthāni
Accusativesaṅketastham saṅketasthe saṅketasthāni
Instrumentalsaṅketasthena saṅketasthābhyām saṅketasthaiḥ
Dativesaṅketasthāya saṅketasthābhyām saṅketasthebhyaḥ
Ablativesaṅketasthāt saṅketasthābhyām saṅketasthebhyaḥ
Genitivesaṅketasthasya saṅketasthayoḥ saṅketasthānām
Locativesaṅketasthe saṅketasthayoḥ saṅketastheṣu

Compound saṅketastha -

Adverb -saṅketastham -saṅketasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria