Declension table of ?saṅketastha

Deva

MasculineSingularDualPlural
Nominativesaṅketasthaḥ saṅketasthau saṅketasthāḥ
Vocativesaṅketastha saṅketasthau saṅketasthāḥ
Accusativesaṅketastham saṅketasthau saṅketasthān
Instrumentalsaṅketasthena saṅketasthābhyām saṅketasthaiḥ saṅketasthebhiḥ
Dativesaṅketasthāya saṅketasthābhyām saṅketasthebhyaḥ
Ablativesaṅketasthāt saṅketasthābhyām saṅketasthebhyaḥ
Genitivesaṅketasthasya saṅketasthayoḥ saṅketasthānām
Locativesaṅketasthe saṅketasthayoḥ saṅketastheṣu

Compound saṅketastha -

Adverb -saṅketastham -saṅketasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria