Declension table of ?saṅketastava

Deva

MasculineSingularDualPlural
Nominativesaṅketastavaḥ saṅketastavau saṅketastavāḥ
Vocativesaṅketastava saṅketastavau saṅketastavāḥ
Accusativesaṅketastavam saṅketastavau saṅketastavān
Instrumentalsaṅketastavena saṅketastavābhyām saṅketastavaiḥ saṅketastavebhiḥ
Dativesaṅketastavāya saṅketastavābhyām saṅketastavebhyaḥ
Ablativesaṅketastavāt saṅketastavābhyām saṅketastavebhyaḥ
Genitivesaṅketastavasya saṅketastavayoḥ saṅketastavānām
Locativesaṅketastave saṅketastavayoḥ saṅketastaveṣu

Compound saṅketastava -

Adverb -saṅketastavam -saṅketastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria