Declension table of ?saṅketana

Deva

NeuterSingularDualPlural
Nominativesaṅketanam saṅketane saṅketanāni
Vocativesaṅketana saṅketane saṅketanāni
Accusativesaṅketanam saṅketane saṅketanāni
Instrumentalsaṅketanena saṅketanābhyām saṅketanaiḥ
Dativesaṅketanāya saṅketanābhyām saṅketanebhyaḥ
Ablativesaṅketanāt saṅketanābhyām saṅketanebhyaḥ
Genitivesaṅketanasya saṅketanayoḥ saṅketanānām
Locativesaṅketane saṅketanayoḥ saṅketaneṣu

Compound saṅketana -

Adverb -saṅketanam -saṅketanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria