Declension table of ?saṅketamañjarī

Deva

FeminineSingularDualPlural
Nominativesaṅketamañjarī saṅketamañjaryau saṅketamañjaryaḥ
Vocativesaṅketamañjari saṅketamañjaryau saṅketamañjaryaḥ
Accusativesaṅketamañjarīm saṅketamañjaryau saṅketamañjarīḥ
Instrumentalsaṅketamañjaryā saṅketamañjarībhyām saṅketamañjarībhiḥ
Dativesaṅketamañjaryai saṅketamañjarībhyām saṅketamañjarībhyaḥ
Ablativesaṅketamañjaryāḥ saṅketamañjarībhyām saṅketamañjarībhyaḥ
Genitivesaṅketamañjaryāḥ saṅketamañjaryoḥ saṅketamañjarīṇām
Locativesaṅketamañjaryām saṅketamañjaryoḥ saṅketamañjarīṣu

Compound saṅketamañjari - saṅketamañjarī -

Adverb -saṅketamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria