Declension table of ?saṅketabhūmi

Deva

FeminineSingularDualPlural
Nominativesaṅketabhūmiḥ saṅketabhūmī saṅketabhūmayaḥ
Vocativesaṅketabhūme saṅketabhūmī saṅketabhūmayaḥ
Accusativesaṅketabhūmim saṅketabhūmī saṅketabhūmīḥ
Instrumentalsaṅketabhūmyā saṅketabhūmibhyām saṅketabhūmibhiḥ
Dativesaṅketabhūmyai saṅketabhūmaye saṅketabhūmibhyām saṅketabhūmibhyaḥ
Ablativesaṅketabhūmyāḥ saṅketabhūmeḥ saṅketabhūmibhyām saṅketabhūmibhyaḥ
Genitivesaṅketabhūmyāḥ saṅketabhūmeḥ saṅketabhūmyoḥ saṅketabhūmīnām
Locativesaṅketabhūmyām saṅketabhūmau saṅketabhūmyoḥ saṅketabhūmiṣu

Compound saṅketabhūmi -

Adverb -saṅketabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria