Declension table of ?saṅkathitā

Deva

FeminineSingularDualPlural
Nominativesaṅkathitā saṅkathite saṅkathitāḥ
Vocativesaṅkathite saṅkathite saṅkathitāḥ
Accusativesaṅkathitām saṅkathite saṅkathitāḥ
Instrumentalsaṅkathitayā saṅkathitābhyām saṅkathitābhiḥ
Dativesaṅkathitāyai saṅkathitābhyām saṅkathitābhyaḥ
Ablativesaṅkathitāyāḥ saṅkathitābhyām saṅkathitābhyaḥ
Genitivesaṅkathitāyāḥ saṅkathitayoḥ saṅkathitānām
Locativesaṅkathitāyām saṅkathitayoḥ saṅkathitāsu

Adverb -saṅkathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria