Declension table of saṅkathā

Deva

FeminineSingularDualPlural
Nominativesaṅkathā saṅkathe saṅkathāḥ
Vocativesaṅkathe saṅkathe saṅkathāḥ
Accusativesaṅkathām saṅkathe saṅkathāḥ
Instrumentalsaṅkathayā saṅkathābhyām saṅkathābhiḥ
Dativesaṅkathāyai saṅkathābhyām saṅkathābhyaḥ
Ablativesaṅkathāyāḥ saṅkathābhyām saṅkathābhyaḥ
Genitivesaṅkathāyāḥ saṅkathayoḥ saṅkathānām
Locativesaṅkathāyām saṅkathayoḥ saṅkathāsu

Adverb -saṅkatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria